Monday, May 25, 2009

Kamakshi Suprabhatam

Kamakshi Suprabhatam












श्रि देवि ध्यानम्

जगदवन विधौ त्वं जाग रूका भवानि
tava tu janani nidraamaatmavatkalpayitvaa .
प्रतिदिवसमहं त्वां बोधयामि प्रभाते
त्वयि कृतमपराधं सर्वमेतं क्षमस्व .. 1..

यदि प्रभातं तव सुप्रभातं
तदा प्रभातं मम सुप्रभातम् .
तस्मात्प्रभाते तव सुप्रभातं
वक्ष्यामि मातः कुरु सुप्रभातम् .. 2..

गुरु ध्यानम्

यस्याङ्घ्रिपद्म मकरन्दनिषेवणात् त्वं
जिव्हां गताऽसि वरदे मम मन्द बद्धः .
यस्यांब नित्यमनघे हृदये विभासि
तं चन्द्रशेखर गुरुं प्रणमामि नित्यम् .. 3..

जये जयेन्द्रो गुरुणा ग्रहीतो
मठाधिपत्ये शशिशेखरेण .
यथा गुरुस्सर्व गुणोपपन्नो
जयत्यसौ मङ्गळमातनोतु .. 4..

शुभं दिशतु नो देवी कामाक्षी सर्व मङ्गळा
शुभं दिशतु नो देवी कामकोटी मटेशः .
शुभं दिशतु तच्चिष्य सद्गुरुर्नो जयेन्द्रो
सर्वं मङ्गळमेवास्तु मङ्गळानि भवन्तु नः .. 5..

.. शुभम् .. .. श्रीः ..

कामाक्षि देव्यंब tavaadra.rdR^ishhTyaa
मूकस्वयं मूककवीर्यथाऽसीत् .
तथा कुरुत्वं परमेश जाये
त्वत्पादमूले प्रणतं dayaadre.r ..

उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदेश्वरि .
उत्तिष्ठ जगदाधारे त्रैलोक्यां मङ्गळं कुरु .. 1..

शृणोषि कच्चिद् ध्वनिरुत्थितोऽयम्
मृदङ्गभेरीपटहानकानाम् .
वेदध्वनिं शिक्षितभूसुराणाम् .
शृणोषि भद्रे कुरु सुप्रभातम् .. 2..

शृणोषि भद्रे ननु शङ्ख घोषम्
वैताळिकानां मधुरं च गानम् .
शृणोषि मातः पिककुक्कुटानाम्
ध्वनिं प्रभाते कुरु सुप्रभातम् .. 3..

मातर्निरीक्ष वदनं भगवान्शशाङ्को
लज्जान्वितः स्वयमहो निलयं प्रविष्टः .
द्रष्टुं त्वदीय वदनं भगवान्दिनेशो
ह्यायाति देवि सदनं कुरु सुप्रभातम् .. 4..

पश्याम्ब केचित्घृतपूर्णकुम्भाः
केचिद् dayaadre.r धृतपुष्पमालाः .
काचित्शुभाङ्गयो ननुवाद्यहस्ताः
तिष्ठन्ति तेषां कुरु सुप्रभातम् .. 5..

भेरीमृदङ्गपणवानकवाद्यहस्ताः
स्तोतुं महेशदयिते स्तुतिपाठकात्वाम् .
तिष्ठन्ति देवि समयं तव काङ्क्षमाणा
ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम् .. 6..

मातर्निरीक्ष वदनं भगवान्त्वदीयम्
नैवोत्थितश्शशिधिया शयितस्तवाङ्के .
संबोधयाशु गिरिजे विमलं प्रभातम्
जातं महेशदयिते कुरु सुप्रभातम् .. 7..

अन्तश्चरन्त्यास्तव भूषणानाम्
झल्झल्ध्वनिं नूपुरकङ्कणानाम् .
शृत्वा प्रभाते तव दर्शनार्थी
द्वारि स्थितोऽहं कुरु सुप्रभातम् .. 8..

वाणी पुस्तकमंबिके गिरिसुते पद्मानि पद्मासना
रंभा त्वंबरडंबरं गिरिसुता गङ्गा च गङ्गाजलम् .
काळी ताळयुगं मृदङ्गयुगळं बृन्दा च नन्दा तथा .
नीला निर्मलदर्पण धृतवती तासां प्रभातं शुभम् .. 9..

उत्थाय देवि शयनाद्भगवान्पुरारिः
स्नातुं प्रयाति गिरिजे सुरलोकनद्याम् .
नैको हि गन्तुमनघे रमते dayaadre.r
ह्युत्तिष्ठ देवि शयनात्कुरु सुप्रभातम् .. 10..

पश्यांब केचित्फलपुष्पहस्ताः
केचित्पुराणानि पठन्ति मातः .
पठन्ति वेदान्बहवस्तवारे
तेषां जनानां कुरु सुप्रभातम् .. 11..

लावण्यशेवधिमवेक्ष्य चिरं त्वदीयम्
कन्दर्पदर्पदळनोऽपि वशंगतस्ते .
कामारिचुम्बितकपोलयुगं त्वदीयं
द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् .. 12..

गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां
गङ्गाजलैः स्नपयितुं बहवो घटांश्च .
धृत्वा शिरस्सु भवतीमभिकाङ्क्षमाणाः
द्वारि स्थिता हि वरदे कुरु सुप्रभातम् .. 13..

मन्दारकुन्दकुसुमैरपि जातिपुष्पैः
मालाकृता विरचितानि मनोहराणि .
माल्यानि दिव्यपदयोरपि दातुमंब
तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम् .. 14..

काञ्चीकलापपरिरंभनितम्बबिम्बम्
काश्मीरचन्दनविलेपितकण्ठदेशम् .
कामेशचुम्बितकपोलमुदारनासां
द्रष्ठुं स्थिताः वयमये कुरु सुप्रभातम् .. 15..

मन्दस्मितं विमलचारुविशालनेत्रम्
कण्ठस्थलं कमलकोमलगर्भगौरम् .
चक्राङ्कितं च युगळं padayomR^i.rgaaxi
द्रष्टं स्थिताः वयमये कुरु सुप्रभातम् .. 16..

मन्दस्मितं त्रिपुरनाशकरं पुरारेः
कामेश्वरप्रणयकोपहरं स्मितं ते .
मन्दस्मितं विपुलहासमवेक्षितुं .
ते मातः स्थिताः वयमये कुरु सुप्रभातम् ..17..

माता शिशूनां परिरक्षणार्थम्
na chaiva nidraavashameti loke .
माता त्रयाणां जगतां गतिस्त्वम्
सदा विनिद्रा कुरु सुप्रभातम् .. 18..

मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः
हृद्यानि दिव्यमधुराणि मनोहराणि .
श्रोतुं तवांब वचनानि शुभप्रदानि
द्वारि स्थिता वयमये कुरु सुप्रभातम् .. 19..

दिगंबरो ब्रह्मकपालपाणिः
विकीर्णकेशः फणिवेष्ठिताङ्गः .
तथाऽपि मातस्तव देविसङ्गात्
महेश्वरोऽभूत् कुरु सुप्रभातम् .. 20..

ayi tu janani dattastanyapaanena devi
द्रविडशिशुरभूद्वै ज्ञानसम्बन्धमूर्तिः .
द्रविडतनयभुक्तक्षीरशेषं भवानी
वितरसि यदि मातः सुप्रभातं भवेन्मे .. 21..

जननि तव कुमारः स्तन्यपानप्रभावात्
शिशुरपि तव भर्तुः कर्णमूले भवानि .
प्रणवपदविशेषं बोधयामास देवि
यदि मयि च कृपा ते सुप्रभातं भवेन्मे .. 22..

त्वं विश्वनाथस्य विशालनेत्रा
haalasyanaathasya nu miinanetraa .
ekaamranaathasya nu kaamanetraa
कामेशजाये कुरु सुप्रभातम् .. 23..

श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये .
त्वत्पादभक्तिभरितः फलपुष्पपाणिः .
एकाम्रनाथदयिते तव दर्शनार्थी .
तिष्ठत्ययं यतिवरो मम सुप्रभातम् .. 24..

एकाम्रनाथदयिते ननु कामपीठे
संपूजिताऽसि वरदे गुरुशङ्करेण .
श्रीशङ्करादिगुरुवर्यसमर्चिताङ्घ्रिम्
द्रष्टुं शिता वयमये कुरु सुप्रभातम् .. 25..

दुरितशमनदक्षौ मृत्युसन्तासदक्षौ
चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ .
अभयवरदहस्तौ द्रष्टुमंब स्थितोऽहं
त्रिपुरदळनजाये सुप्रभातं ममार्ये .. 26..

मातस्तदीयचरणं हरिपद्मजाद्यैः
वन्द्यं रथाङ्गसरसीरुहशङ्खचिन्हम् .
द्रष्टुं च योगिजनमानसराजहंसं
द्वारि स्थितोस्मि वरदे कुरु सुप्रभातम् .. 27..

पश्यन्तु केचिद्वदनं त्वदीयं
स्तुवन्तु कल्याणगुणांस्तवान्ये .
नमन्तु पादाब्ज युगं त्वदीयाः
द्वारि स्थितानां कुरु सुप्रभातम् .. 28..

केचित्सुमेरोश्शिखरेऽतितुङ्गे
केचित्मणिद्वीपवरे विशाले .
पश्यन्तु केचित्त्वमृदाभ्धिमध्ये
पश्याम्यहं त्वामिह सुप्रभातम् .. 29..

शंभोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं
श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिंबाधरोष्ठीम् .
कामाक्षीं कामदात्रीं कुटिलकचभरां भूषणैर्भूषिताङ्गीं
पश्यामस्सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम् .. 30..

कामप्रदाकल्पतरुर्विभासि
नान्या गतिर्मे ननु चातकोऽहम् .
वर्ष्यस्यमोघः कनकांबुधाराः
काश्चित्तु धाराः मयि कल्पयाशु .. 31..

त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् .
त्रिलोकनायिकां वन्दे सुप्रभातं ममांबिके .. 32..

कृतज्ञता

कामाक्षि देव्यंब तवार्द्रदृष्ट्या
कृतं मयेदं खलु सुप्रभातम् .
सद्यः फलं मे सुखमंब लब्धं
तथा च मे दुःखदशा गता हि .. 33..

प्रार्थना

ye vaa prabhaate puratastavaarye
पठन्ति भक्त्या ननु सुप्रभातम् .
शृण्वन्ति ये वा त्वयि बद्धचित्ताः
तेषां प्रभातं कुरु सुप्रभातम् .. 34..

इति लक्ष्मीकान्त शर्मा विरचितं श्रीकामाक्षीसुप्रभातं समाप्तम्





No comments: