Monday, May 18, 2009

Sri Vishnu sahasranama stotram

Sree Vishnu Sahasranama Sthotram (read daily)










ATHA DHYANAM
Shuklam-baradharam Vishnum shashivarnam chaturbhujam
Prasanna vadanam dhyayet sarva vighnopa-shantaye
Vyasam vasistha-naptaram shakteh poutrama-kalmasham
Parasha-raatmajam vande shukatatam taponidhim

Vyasaya vishnuroopaya vyasaroopaya vishnave
Namo vai brahmanidhaye vasisthaya namo namah
Avikaraya shudhaya nithya paramathmane
Sadaika roopa roopaya vishnave sarva gishnave
Yasya smarana-matrena janma-samsara bhandanat
Vimuchyate namasta-smai vishnave pradha-vishnave
Om namo vishnave prabhavishnave

VAISHAMPAYANA UVACHA
Shrutva dharma nasheshana pavanani cha sarvashah
Yudhishthirah shantanavam punareva abhya-bhashata

YUDHISHTHIRA UVACHA
Kimekam daivatam loke kim vapyekam parayanam
Stuvantah kam ka marchantah prapnuyuh manavah-shubham
Ko dharmah sarva-dharmanam bhavatah paramo matah
Kim japanmuchyate janthuh janma samsara-bandhanat
BHISHMA UVACHA
Jagat-prabhum deva-devam anantam purusho-tamam
Sthuva nnama-sahasrena purushah satatottitah

Tameva charcha-yannityam bhaktya purusha mavyayam
Dhyayan stuvan nama-syamschha yajamanah thameva cha
Anadi-nidhanam vishnum sarvaloka mahe-shvaram
Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet
Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam
Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam
Esha me sarva-dharmanam dharmo-dhikatamo matah
Yadbhaktya pundaree-kaksham stavairarche nara sada
Paramam yo maha-tejaha paramam yo maha-tapaha
Paramam yo mahad-bramha paramam yah parayanam
Pavitranam pavitram yo mangalanam cha mangalam
Daivatam devatanam cha bhootanam yovyayah pita
Yatah sarani bhutani bhavantyadi yugagame
Yasminscha pralayam yanti punareva yugakshaye
Tasya loka pradhanasya jaganna-thasya bhupate
Vishnor nama-sahasram me shrunu papa-bhayapaham
Yani namani gounani vikhyatani mahatmanah
Rishibhih parigeetani tani vakshyami bhootaye
Vishno-ranam sahasrasya vedavyaso maha munih
Chandho nusthup tatha devah bhagavan devakee-sutah
Amrutham-shubdavo beejam shaktir-devaki nandanah
Trisama hrudayam tasya shantya-rdhe viniyu-jyate
Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram
Anekarupam daithyantham namami purushottamam
Asya shree vishno divya sahasranama sthotra maha-mantrasya, shree vedavyaso bhagavan rishih, ansthup-chandah shree maha vishnuh paramatma shree mannarayanoo devata, amritam-shoodbhavo bhanuriti beejam, devakee nandana srasthetih shakthi udbavah kshobha-noo-deva iti paramo mantrah, shankha-bhru-nnadakee chakreeti keelakam, sharnga-dhanva gadadhara itiastram rathanga-pani rakshobhya iti netram, trisama samaga ssamete kavacham,
Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah, sree vishvaroopa iti dhyanam, shree maha vishnu-preet-yarthe vishnordivya sahasra-nama jape viniyogah.
Dhyanam
Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam
Maalaak-la-pta-sanasthah spatika-mani nibhaih mauktikaih mandi-takngah
Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh
Aanande nah puniyat arenalina gadha shankha-panhi mukundaha
Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra
Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih
Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh !
Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami !!
Om namo bhagavate vasudevaya
Shantha-karam bhujaga-shayanam padma-naabham suresham
Vishva-khaaram gagana sadrusham megevarnam shubhangam
Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam
Vande vishnum bava-bhaya-haram sarva-lokaika-natham
Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhace-thangam !
Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham

Namah samasta bhutanam-adi-bhutaya bhubrite
Aneka-ruparupaya vishnave prabha-vishnave
Sashamkha-chakram-sakrireeta-kundalam sapeetha-vastram-saraseeru-he kshanam
Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur bhujam
Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh
Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah. “1”
Pootatma paramatma cha muktanam parama-gatih
Avyayah purusha sakshee kshetragno-kshara eva cha. “2”
Yogo yoga-vidam neta pradhana puru-sheshvarah
Narasimhavapu shreeman keshavah puru-shottamah. “3”
Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah
Sambhavo bhavano bharta pradhavah prabhu reeshvarah . “4”
Swayambhoo shambhu radityah pushka raksho maha-svanah
Anadi nidhano dhata vidhata dhatu ruttamah “5”
Aprameyo hrushee-keshah padma-nabho-mara-prabhuh
Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah “6”
Agrahyah shashvatah krishno lohi-takshah pratrdanah
Prabhoota strikakubdhama pavitram mangalam param “7”
Ishanah pranadah prano jyeshthah shreshthah prajpatih
Hiranya-garbho bhoo-garbho madhavo madhu-soodanah “8”
Ishvaro vikramee dhanve medhavee vikramah kramah
Anuttamo dura-dharshah krutagnah kruti-ratmavan “9”
Suresha sharanam sharma vishva-retah praja-bhavah
Ahah samvatsaro vyalah pratyaya sarva-darshanah “10”
Aja sarve-shvara siddhah siddhi sarvadi rachyutah
Vrishakapi rame-yatma sarva-yoga vinih-srutah “11”
Vasu rvasumana satyah samatma sammita samah
Amoghah pundaree-kaksho vrusha-karama vrusha-krutih “12”
Rudro bahushira babhruh vishva-yoni shuchi-shravah
Amrita shashvatah stanuh vararoho maha-tapah “13”
Sarvaga sarva-vidbhanuh vishva-kseno janardanah
Vedo veda-vidha-vyango vedango veda-vit-kavih “14”
Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah
Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah “15”
Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah
Anagho vijayo jeta vishva-yonih punar-vasuh “16”
Upendro vamanah pramshuh amogha shuchi roorjitah
Ateendra sangrahah sargo dhrutatma niyamo yamah “17”
Vedyo vaidya sada yogee veeraha madhavo madhuh
Ateendriyo maha-mayo mahotsaho maha-balah “18”
Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih
Anirdeshyavapu-shreeman ameyatma maha dridhrut “19”
Mahe-shvaso mahee-bharta shreeniva satamgatih
Aniruddha sura-nando govindo govidam patih “20”
Mareechi rdamano hamsah suparno bhuja-gottamah
Hiranya-nabhah sutapah padma-nabhah praja-patih “21”
Amrityu sarva-druk-simhah sandhata sandhi-man sthirah
Ajo durma-rshana shastha vishru-tatma sura-riha “22”
Guru rguru-tamo dhama satya satya para-kramah
Nimisho-nimiisha srugvee vacha-spati ruda-radheeh “23”
Agranee-rgramanee shreeman nyayo neta samee-ranah
Sahasra-moordha vishvatma saha-srakshah saha-srapat “24”
Avartano nivru-ttatma sam-vruta sampra-mardanah
Aha-ssama-vartako vahnih anilo dharanee-dharah “25”
Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh
Satkarta satkruta-sadhuh jahnur-narayano narah “26”
Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih
Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah “27”
Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah
Vardhano vardha-manascha vivikta shruti-sagarah “28”
Subhujo durdharo vagmee mahendro-vasudho vasuh
Naika-roopo bruha-droopah shipi-vishtah praka-shanah “29”
Oja-hstejo dyuti-dharah praka-shatma prata-panah
Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih “30”
Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah
Ausha-dham jagata setuh satya-dharma para-kramah “31”
Bhoota-bhavya bhava-nnathah pavanah pavano-nalah
Kamaha-kama-krutkantah kamah kama-pradah prabhuh “32”
Yugadi-krudyu-gavarto naika-mayo maha-shanah
Adrushyo vyakta-roopaschha sahasra-jidanantajit “33”
Ishto-vishishta shishte-shtah shikhandee nahusho vrushah
Krodhaha krodha-krutkarta vishva-bahurma-heedharah “34”
Achyutah-prathithah pranah pranado vasa-vanujah
Apamnidhi radishta-nam apra-mattah prati-shtitah “35”
Skandah sanda-dharo dhuryo varado vayu-vahanah
Vasudevo bruha-dbhanuh adidevah pura-ndarah “36”
Ashoka starana starah shoora-showri rjane-shvarah
Anu-koola shata-vartah padmee padma-nibhe-kshanah “37”
Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut
Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah “38”
Atula-sharabho bheemah sama-yagno havir-harih
Sarva lakshana lakshanyo lakshmeevan samiti-njayah “39”
Veksharo rohito margo hethur-damodara sahah
Mahee-dharo maha-bhago vegavana-mitashanah “40”
Udbhavah ksho-bhano devah shree-garbhah parame-shvarah
Karanam karanam karta vikarta gahano guhah “41”
Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah
Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah “42”
Ramo viramo virajo margo neyo nayo-nayah
Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah “43”
Vaikunthah purushah pranah pranadah pranavah pruthuh
Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah “44”
Rutu-sudar-shanah-kalah para-meshthi pari-grahah
Ugra-samva-tsaro daksho vishramo vishva-dakshinah “45”
Vistarah sthavara ssthanuh pramanam beeja-mavyayam
Artho-nartho maha-kosho maha-bhogo maha-dhanah “46”
Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah
Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah “47”
Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih
Sarva-darshee nivru-tatma sarva-gno gnana muttamam “48”
Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut
Mano-haro jita-krodho veerba-burvi-daranah “49”
Swapanah svavasho vyapee naika-tma naika-karmakrut
Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah “50”
Dharmagubdharmakrutdharmee sadasatksharamaksharam
Avignata saha-sramshuh vidhata kruta-lakshanah “51”
Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah
Adidevo mahadevo devesho deva-bhrudguruh “52”
Uttaro gopatir-gopta gnana-gamyah pura-tanah
Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah “53”

Somapo mrutapa-somah purujit-puru-sattamah
Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih “54”
Jeevo vina-yita sakshee mukundo mita vikramah
Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah “55”
Ajo maharhah svadhavyo jita-mitrah pramo-danah
Anando nandano nandah satya-dharma trivi-kramah “56”
Maharshih kapila-charyah krutagno medi-neepatih
Tripada-strida-shadh-yakshah maha-shringah krutan-takrut “57”
Maha-varaho govindah sushenah kana-kangadee
Guhyo gabheero gahano gupta-shchakra gadadharah “58”
Vedhah-svango jitah-krishno dridha-sankarshano chyutah
Varuno varuno vrukshah pushka-raksho maha-manah “59”
Bhaga-van bhagaha-nandee vana-malee hala-yudhah
Adityo jyoti-radityah shishnur-gati-sattamah “60”
Sudhanva khana-parashuh daruno dravinah pradah
Divi-spru-ksarva drugvyaso vacha-spati rayonijah “61”
Trisama samaga-samah nirvanam bheshajam bhishak
Sanya-sakrutchha-mashanto nishtha-shantih para-yanam “62”
Shubhanga-shanti-dasrushta kumudah kuva-leshayah
Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah “63”
Anivarthee nivru-ttatma samkshepta kshema-krutchhivah
Shree-vatsa-vakshah shree-vasah shree-pathih shree-matam varaah “64”
Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah
Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah “65”
Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah
Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah “66”
Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah
Bhooshayo bhooshano bhooti vishoka shoka-nashanah “67”
Archishma narchitah kumbho vishu-ddhatma visho-dhanah
Aniriddho pratirathah pradyumno mita-vikramah “68”
Kala-neminiha shourih shoora shoora-jane-shvarah
Tilo-katma trilo-keshah keshavah keshiha harih “69”
Kama-devah kama-palah kamee kantah kruta-gamah
Anirde-shyavapuh vishnuh veero nantho dhananjayah “70”
Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah
Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah “71”
Maha-kramo maha-karma maha-teja mahoragah
Maha-kritu rmahayajva maha-yagno maha-havih “72”
Stavya-stava-priya stotram stuta stotaa rana priyah
Poornah poorayita punyah punya-keerti rana-mayah “73”
Mano-java steertha-karo vasu-reta vasu-pradah
Vasu-prado vasu-devo vasur-vasu-mana havih “74”
Sadgati satkruti-satta sadbhooti satpa-rayanah
Shoora-seno yadu-shreshthah sanni-vasa suya-munah “75”
Bhoota-vaso vasu-devah sarva-sunilayo nalah
Darpaha darpado drupto durdharo thapa-rajitah “76”
Vishva-moortir-maha-moortih deepta-moorti ramoortiman
Aneka-moorti-ravyaktah shata-moorti shata-nanah “77”
Eko-naika savah kah kim yatta-tpada manu-ttamam
Loka-bandhu rlokanatho madhavo bhakta-vatsalah “78”
Suvarna varno hemango varanga shchhanda-nangadee
Veeraha vishama shoonyo khritashee rachala shchalah “79”
Amanee manado manyo loka-swamee trilo-kadhrut
Sumedha medhajo dhanyah satya-medha dhara-dharah “80”
Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah
Pragraho nigraho vyagro naika-shrungo gada-grajah “81”
Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih
Chatu-ratma chatur-bhavah chatur-veda-videkapat “82”
Sama-varto nivru-ttatma durjayo durati-kramah
Durlabho durgamo durgo dura-vaso dura-riha “83”
Shubhango loka-sarangah sutantu stantu-vardhanah
Indra-karma maha-karma kruta-karma kruta-gamah “84”
Udbhava sundara sundo ratana-nabha sulo-chanah
Arko vaja-sani shrungi jayantah sarva-vijjay “85”
Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah
Maha-hrado maha-garto maha-bhooto maha-nidhih “86”
Kumudah kundarah kundah parjnyah pavano nilah
Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah “87”
Sulabha suvratah siddhah shatruji chhatru-tapanah
Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah “88”
Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah
Amoorti ranagho chintyo bhaya-krudbhaya-nashanah “89”
Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan
Adhruta svadhruta svastyah pragvamsho vamsha vardhanah “90”

Bhara-bhrut kathito yogee yogeeshah sarva kamdah
Ashrama shramanah kshamah suparno vayu-vahanah “91”
Dhanur-dharo dhanur-vedo dando damayita damah
Apara-jita sarva-saho niyanta niyamo yamah “92”
Satvavan satvika satyah satya-dharma para-yanah
Abhi-prayah priyarhorhah priyakrut preeti-vardhanah “93”
Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh
Ravi rvirochana sooryah savita ravi lochanah “94”
Ananta huta-bhugbhokta sukhado naikado grajah
Anirvinna sada-marshee lokadhi-shthana madbhutah “95”
Sanaa tsana-tana-tamah kapilah kapi-ravyayah
Svastida svasti-krut svasti svastibhuk svasti-dakshinah ‘96”
Aroudrah kundalee chakree vikra-myoorjita shasanah
Shabdatiga shabda-sahah shishira sharva-reekarah “97”
Akroorah peshalo daksho dakshinah kshaminam varah
Vidvattamo veeta-bhayah punya-shravana keertanah “98”
Uttarano dushkrutiha punyo dussvapna nashanah
Veeraha rakshana santo jeevanah parya-vasthitah “99”
Anantha roopo nantha shreeh jitamanyur-bhayapahah
Chatu-rasro gabhee-ratma vidisho vyadisho dishah “100”
Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah
Janano jana janmadih bheemo bheema-para-kramah “101”
Adhara nilayo dhata pushpa-hasah praja-garah
Urdhvaga satpa-thacharah pranadah pranavah panah “102”
Pramanam prana nilayah prana-bhrut prana jeevanah
Tattvam tattva videkatma janma mrutyu jaratigah “103”
Bhoorbhuva svasta-rustarah savita prapi-tamahah
Yagno yagna-patir-yajva yagnango yagna-vahanah “104”
Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah
Yajna-ntakrut yagna guhyam anna mannada eva-cha “105”
Atma-yoni svayam jaato vaikhana sama-gayanah
Devakee nandana srashta kshiteeshah papa-nashanah “106”
Shankha-bhrut nandakee chakree sharngadhanva gada-dharah
Rathanga-pani rakshobhyah sarva praha-rana-yudhah “107”
Sree sarva-praha-rana-yudha om naman ithi
Vanmalee gadee sharngi shankhee chakree cha nandakee
Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu “108”
(repeat the above two lines)
Iteedam keerta-neeyasya kesha-vasya maha-tmanah
Namnam sahasram divya-nam ashe-shena prakeer-titam “1”
Ya edam shrunuyat nityam yaschhapi parikeertayet
Nashubham-prapnuyat-kinchit so mutreha-cha-manavah “2”
Vedan-tago bramhana-syat kshatriyo vijayee bavet
Vaisyo dhana-samru-ddhasyat shhoodra sukha mavap-nuyat “3”
Dharmarthee prapnu-yatdharmam artharthee chartha mapnuyat
Kamana-vapnuyat-kamee prajarthee chapnu-yat-prajam “4”
Bhakt-imanya sadotthaya shuchi-stadgata manasah
Sahasram vasu-devasya namna metat prakee-rtayet “5”
Yashah prapnoti vipulam ynati praadhanya meva-cha
Achalam shriya mapnothi shreyah prapnotya-nuttamam “6”
Na bhayam kvachi dapnoti veeryam tejachha vindati
Bhava tyarogo dhyu-timan bala-roopa gunan-vitah “7”
Rogarto muchyate rogat baddho muchyeta bandhanat
Bhaya nmuchyeta bheetastu muchye tapanna apadha “8”
Durganya-titara tyashu purushah purusho-ttamam
Stuva nnama-saha-srena nityam bhakti saman-vitah “9”
Vasu-deva-shrayo marthyo vasu-deva para-yanah
Sarva-papa vishu-ddhatma yati bramha sana-tanam “10”
Na vasu-deva bhakta-nam ashubham vidyate kvachit
Janma mrithyu jara vyadhi bhayam naivapa jayate “11”
Emam stava madhee-yanah shraddha-bhakti sama-nvitah
Yujye tatam sukha-kshantih shree-dhrati smruti keertibhih “12”
Na krodho na matsaryam na lobho na shubha-matih
Bhavanti kruta punyanam bhakta-nam puru-shottame “13”
Dhyou sachan-drarka nakshatra kham disho bhoorma-hodadhih
Vasu-devasya veeryena vidhrutani mahat-manah “14”
Sa-sura-sura gandharvam sa-yaksho-raga raksha-sam
Jaga-dvashe varta-tedam krishnasya sachara-charam “15”
Indri-yani mano-buddhih satvam tejo-balam dhrutih
Vasu-devatma kanyahuh kshetram-kshetragyna eva cha “16”
Sarva-gamana macharah prathamam pari-kalpate
Aachara prabhavo dharmo dharmasya pradhu-rachyutah “17”
Rushayah pitaro devah maha-bhootani dhatavah
Jangama-jangamam chedam jagannaraya-nodbhavam “18”
Yogo gynanam tatha sankhyam vidya shilpadi karma-cha
Vedah shasthrani vigynana etat-sarvam janar-danat “19”
Eko-vishnu rmaha-dbhootam prutha-gbhoota nyanekasah
Trilon-lokan-vyapya-bhootatma bhujkte vishva-bhugavyayah “20”
Emam stavam bhagavato vishnor-vyasena keertitam
Pathedya echhet purushah shreyah praptum sukhani-cha “21”
Vishve-shvara majam devam jagatah prabhu mavyam
Bhajanti ye pushka-raksham nate yanti para-bhavam “22”
Na te yanti para-bhavam om nama iti
ARJUNA UVACHA
Padma-patra visha-laksha padma-nabha suro-ttama
Bhaktana manu-raktanam trata bhava janar-dana “23”
SHREE BHAGAVAN UVACHA
Yo-mam nama saha-srena stotu michhati pandava
Sho ha mekena shlokena stuta eva na samshayah “24”
Stita eva na samshaya om nama iti
VYASA UVACHA
Vasa-naad vasu devsaya vasitham te jaga-thrayam
Sarva-butha nivaso si vaasu-deva namo stute “25”
Vasu-deva namostute om nama iti
PARVATI UYVACHV
Keno-paayena laghunaa vishnur-nama saha-skrakam
Patyate pamditeh nityam shortu michha myaham prabho “26”
ESHWARA UVACHA
Shree-rama ram rameti rame raame mano-rame
Saha-sranaama tattulyam raama-naama varaa-nane “27”
Raama-naama varaa-nana om nama iti
(The above 2 lines read 2 times)
BRAMHO UVACHA
Namo stvana-ntaya saha-sramurtaye
Saha-srapaa-dakshi shiroru-bahave
Saha-sranaamne puru-shaya shashvate
Saha-srakoti-yuga-dharine namah “28”
Saha-srakoti yuga-dharina om nama iti
SANJAYA UVACHA
Yatra yoge-shvarah krushno yatra paardho dhanur-dharah
Tatra-shreeh vijayo bhutih dhruva neetih mati rmama “29”

SHREE BHAGA-VAANU-VACHA
Ananya-schanta-yanto mam ye janaah paryu-panate
Tesham nitya-bhiyuktanaam yoga-kshemam vaha-myaham “30”
Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam
Dharam samstha-panardhaya sambha-vami yuge yuge “31”
Aartha-vishanna-shithila-schabhitah ghoreshucha-vyadhi-varthamanah
Samkeertya-narayana-shabda-matram vimukta-duhghah-sukhino-bhavanti “32”
Kayena vaachha mana-sendhriyerva
Buddhyatma-naavaa prakrute-svabha-vaat
Karomi yadyat sakalam parasmai
Naaraa-yanayeti samarpa-yame

Sarvam shree-krishnar-panamastu


No comments: